वैनयिक శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैनयिकम्
वैनयिके
वैनयिकानि
సంబోధన
वैनयिक
वैनयिके
वैनयिकानि
ద్వితీయా
वैनयिकम्
वैनयिके
वैनयिकानि
తృతీయా
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
చతుర్థీ
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
పంచమీ
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
షష్ఠీ
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
సప్తమీ
वैनयिके
वैनयिकयोः
वैनयिकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैनयिकम्
वैनयिके
वैनयिकानि
సంబోధన
वैनयिक
वैनयिके
वैनयिकानि
ద్వితీయా
वैनयिकम्
वैनयिके
वैनयिकानि
తృతీయా
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
చతుర్థీ
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
పంచమీ
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
షష్ఠీ
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
సప్తమీ
वैनयिके
वैनयिकयोः
वैनयिकेषु
ఇతరులు