वैनयिक শব্দ ৰূপ

(ক্লীৱলিংগ)

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वैनयिकम्
वैनयिके
वैनयिकानि
সম্বোধন
वैनयिक
वैनयिके
वैनयिकानि
দ্বিতীয়া
वैनयिकम्
वैनयिके
वैनयिकानि
তৃতীয়া
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
চতুৰ্থী
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
পঞ্চমী
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ষষ্ঠী
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
সপ্তমী
वैनयिके
वैनयिकयोः
वैनयिकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
वैनयिकम्
वैनयिके
वैनयिकानि
সম্বোধন
वैनयिक
वैनयिके
वैनयिकानि
দ্বিতীয়া
वैनयिकम्
वैनयिके
वैनयिकानि
তৃতীয়া
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
চতুৰ্থী
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
পঞ্চমী
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ষষ্ঠী
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
সপ্তমী
वैनयिके
वैनयिकयोः
वैनयिकेषु


অন্য