वैनयिक শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वैनयिकः
वैनयिकौ
वैनयिकाः
সম্বোধন
वैनयिक
वैनयिकौ
वैनयिकाः
দ্বিতীয়া
वैनयिकम्
वैनयिकौ
वैनयिकान्
তৃতীয়া
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
চতুৰ্থী
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
পঞ্চমী
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ষষ্ঠী
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
সপ্তমী
वैनयिके
वैनयिकयोः
वैनयिकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
वैनयिकः
वैनयिकौ
वैनयिकाः
সম্বোধন
वैनयिक
वैनयिकौ
वैनयिकाः
দ্বিতীয়া
वैनयिकम्
वैनयिकौ
वैनयिकान्
তৃতীয়া
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
চতুৰ্থী
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
পঞ্চমী
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ষষ্ঠী
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
সপ্তমী
वैनयिके
वैनयिकयोः
वैनयिकेषु


অন্য