वैनदी శబ్ద రూపాలు

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैनदी
वैनद्यौ
वैनद्यः
సంబోధన
वैनदि
वैनद्यौ
वैनद्यः
ద్వితీయా
वैनदीम्
वैनद्यौ
वैनदीः
తృతీయా
वैनद्या
वैनदीभ्याम्
वैनदीभिः
చతుర్థీ
वैनद्यै
वैनदीभ्याम्
वैनदीभ्यः
పంచమీ
वैनद्याः
वैनदीभ्याम्
वैनदीभ्यः
షష్ఠీ
वैनद्याः
वैनद्योः
वैनदीनाम्
సప్తమీ
वैनद्याम्
वैनद्योः
वैनदीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैनदी
वैनद्यौ
वैनद्यः
సంబోధన
वैनदि
वैनद्यौ
वैनद्यः
ద్వితీయా
वैनदीम्
वैनद्यौ
वैनदीः
తృతీయా
वैनद्या
वैनदीभ्याम्
वैनदीभिः
చతుర్థీ
वैनद्यै
वैनदीभ्याम्
वैनदीभ्यः
పంచమీ
वैनद्याः
वैनदीभ्याम्
वैनदीभ्यः
షష్ఠీ
वैनद्याः
वैनद्योः
वैनदीनाम्
సప్తమీ
वैनद्याम्
वैनद्योः
वैनदीषु


ఇతరులు