वैनद శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैनदः
वैनदौ
वैनदाः
సంబోధన
वैनद
वैनदौ
वैनदाः
ద్వితీయా
वैनदम्
वैनदौ
वैनदान्
తృతీయా
वैनदेन
वैनदाभ्याम्
वैनदैः
చతుర్థీ
वैनदाय
वैनदाभ्याम्
वैनदेभ्यः
పంచమీ
वैनदात् / वैनदाद्
वैनदाभ्याम्
वैनदेभ्यः
షష్ఠీ
वैनदस्य
वैनदयोः
वैनदानाम्
సప్తమీ
वैनदे
वैनदयोः
वैनदेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैनदः
वैनदौ
वैनदाः
సంబోధన
वैनद
वैनदौ
वैनदाः
ద్వితీయా
वैनदम्
वैनदौ
वैनदान्
తృతీయా
वैनदेन
वैनदाभ्याम्
वैनदैः
చతుర్థీ
वैनदाय
वैनदाभ्याम्
वैनदेभ्यः
పంచమీ
वैनदात् / वैनदाद्
वैनदाभ्याम्
वैनदेभ्यः
షష్ఠీ
वैनदस्य
वैनदयोः
वैनदानाम्
సప్తమీ
वैनदे
वैनदयोः
वैनदेषु


ఇతరులు