वैनतेय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैनतेयः
वैनतेयौ
वैनतेयाः
సంబోధన
वैनतेय
वैनतेयौ
वैनतेयाः
ద్వితీయా
वैनतेयम्
वैनतेयौ
वैनतेयान्
తృతీయా
वैनतेयेन
वैनतेयाभ्याम्
वैनतेयैः
చతుర్థీ
वैनतेयाय
वैनतेयाभ्याम्
वैनतेयेभ्यः
పంచమీ
वैनतेयात् / वैनतेयाद्
वैनतेयाभ्याम्
वैनतेयेभ्यः
షష్ఠీ
वैनतेयस्य
वैनतेययोः
वैनतेयानाम्
సప్తమీ
वैनतेये
वैनतेययोः
वैनतेयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैनतेयः
वैनतेयौ
वैनतेयाः
సంబోధన
वैनतेय
वैनतेयौ
वैनतेयाः
ద్వితీయా
वैनतेयम्
वैनतेयौ
वैनतेयान्
తృతీయా
वैनतेयेन
वैनतेयाभ्याम्
वैनतेयैः
చతుర్థీ
वैनतेयाय
वैनतेयाभ्याम्
वैनतेयेभ्यः
పంచమీ
वैनतेयात् / वैनतेयाद्
वैनतेयाभ्याम्
वैनतेयेभ्यः
షష్ఠీ
वैनतेयस्य
वैनतेययोः
वैनतेयानाम्
సప్తమీ
वैनतेये
वैनतेययोः
वैनतेयेषु