Declension of वैनतेय
(Masculine)
Singular
Dual
Plural
Nominative
वैनतेयः
वैनतेयौ
वैनतेयाः
Vocative
वैनतेय
वैनतेयौ
वैनतेयाः
Accusative
वैनतेयम्
वैनतेयौ
वैनतेयान्
Instrumental
वैनतेयेन
वैनतेयाभ्याम्
वैनतेयैः
Dative
वैनतेयाय
वैनतेयाभ्याम्
वैनतेयेभ्यः
Ablative
वैनतेयात् / वैनतेयाद्
वैनतेयाभ्याम्
वैनतेयेभ्यः
Genitive
वैनतेयस्य
वैनतेययोः
वैनतेयानाम्
Locative
वैनतेये
वैनतेययोः
वैनतेयेषु
Sing.
Dual
Plu.
Nomin.
वैनतेयः
वैनतेयौ
वैनतेयाः
Vocative
वैनतेय
वैनतेयौ
वैनतेयाः
Accus.
वैनतेयम्
वैनतेयौ
वैनतेयान्
Instrum.
वैनतेयेन
वैनतेयाभ्याम्
वैनतेयैः
Dative
वैनतेयाय
वैनतेयाभ्याम्
वैनतेयेभ्यः
Ablative
वैनतेयात् / वैनतेयाद्
वैनतेयाभ्याम्
वैनतेयेभ्यः
Genitive
वैनतेयस्य
वैनतेययोः
वैनतेयानाम्
Locative
वैनतेये
वैनतेययोः
वैनतेयेषु