वैधवेय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैधवेयः
वैधवेयौ
वैधवेयाः
సంబోధన
वैधवेय
वैधवेयौ
वैधवेयाः
ద్వితీయా
वैधवेयम्
वैधवेयौ
वैधवेयान्
తృతీయా
वैधवेयेन
वैधवेयाभ्याम्
वैधवेयैः
చతుర్థీ
वैधवेयाय
वैधवेयाभ्याम्
वैधवेयेभ्यः
పంచమీ
वैधवेयात् / वैधवेयाद्
वैधवेयाभ्याम्
वैधवेयेभ्यः
షష్ఠీ
वैधवेयस्य
वैधवेययोः
वैधवेयानाम्
సప్తమీ
वैधवेये
वैधवेययोः
वैधवेयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैधवेयः
वैधवेयौ
वैधवेयाः
సంబోధన
वैधवेय
वैधवेयौ
वैधवेयाः
ద్వితీయా
वैधवेयम्
वैधवेयौ
वैधवेयान्
తృతీయా
वैधवेयेन
वैधवेयाभ्याम्
वैधवेयैः
చతుర్థీ
वैधवेयाय
वैधवेयाभ्याम्
वैधवेयेभ्यः
పంచమీ
वैधवेयात् / वैधवेयाद्
वैधवेयाभ्याम्
वैधवेयेभ्यः
షష్ఠీ
वैधवेयस्य
वैधवेययोः
वैधवेयानाम्
సప్తమీ
वैधवेये
वैधवेययोः
वैधवेयेषु