Declension of वैधवेय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैधवेयः
वैधवेयौ
वैधवेयाः
Vocative
वैधवेय
वैधवेयौ
वैधवेयाः
Accusative
वैधवेयम्
वैधवेयौ
वैधवेयान्
Instrumental
वैधवेयेन
वैधवेयाभ्याम्
वैधवेयैः
Dative
वैधवेयाय
वैधवेयाभ्याम्
वैधवेयेभ्यः
Ablative
वैधवेयात् / वैधवेयाद्
वैधवेयाभ्याम्
वैधवेयेभ्यः
Genitive
वैधवेयस्य
वैधवेययोः
वैधवेयानाम्
Locative
वैधवेये
वैधवेययोः
वैधवेयेषु
 
Sing.
Dual
Plu.
Nomin.
वैधवेयः
वैधवेयौ
वैधवेयाः
Vocative
वैधवेय
वैधवेयौ
वैधवेयाः
Accus.
वैधवेयम्
वैधवेयौ
वैधवेयान्
Instrum.
वैधवेयेन
वैधवेयाभ्याम्
वैधवेयैः
Dative
वैधवेयाय
वैधवेयाभ्याम्
वैधवेयेभ्यः
Ablative
वैधवेयात् / वैधवेयाद्
वैधवेयाभ्याम्
वैधवेयेभ्यः
Genitive
वैधवेयस्य
वैधवेययोः
वैधवेयानाम्
Locative
वैधवेये
वैधवेययोः
वैधवेयेषु