Declension of वैध

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैधः
वैधौ
वैधाः
Vocative
वैध
वैधौ
वैधाः
Accusative
वैधम्
वैधौ
वैधान्
Instrumental
वैधेन
वैधाभ्याम्
वैधैः
Dative
वैधाय
वैधाभ्याम्
वैधेभ्यः
Ablative
वैधात् / वैधाद्
वैधाभ्याम्
वैधेभ्यः
Genitive
वैधस्य
वैधयोः
वैधानाम्
Locative
वैधे
वैधयोः
वैधेषु
 
Sing.
Dual
Plu.
Nomin.
वैधः
वैधौ
वैधाः
Vocative
वैध
वैधौ
वैधाः
Accus.
वैधम्
वैधौ
वैधान्
Instrum.
वैधेन
वैधाभ्याम्
वैधैः
Dative
वैधाय
वैधाभ्याम्
वैधेभ्यः
Ablative
वैधात् / वैधाद्
वैधाभ्याम्
वैधेभ्यः
Genitive
वैधस्य
वैधयोः
वैधानाम्
Locative
वैधे
वैधयोः
वैधेषु


Others