वैद्वस శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैद्वसः
वैद्वसौ
वैद्वसाः
సంబోధన
वैद्वस
वैद्वसौ
वैद्वसाः
ద్వితీయా
वैद्वसम्
वैद्वसौ
वैद्वसान्
తృతీయా
वैद्वसेन
वैद्वसाभ्याम्
वैद्वसैः
చతుర్థీ
वैद्वसाय
वैद्वसाभ्याम्
वैद्वसेभ्यः
పంచమీ
वैद्वसात् / वैद्वसाद्
वैद्वसाभ्याम्
वैद्वसेभ्यः
షష్ఠీ
वैद्वसस्य
वैद्वसयोः
वैद्वसानाम्
సప్తమీ
वैद्वसे
वैद्वसयोः
वैद्वसेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैद्वसः
वैद्वसौ
वैद्वसाः
సంబోధన
वैद्वस
वैद्वसौ
वैद्वसाः
ద్వితీయా
वैद्वसम्
वैद्वसौ
वैद्वसान्
తృతీయా
वैद्वसेन
वैद्वसाभ्याम्
वैद्वसैः
చతుర్థీ
वैद्वसाय
वैद्वसाभ्याम्
वैद्वसेभ्यः
పంచమీ
वैद्वसात् / वैद्वसाद्
वैद्वसाभ्याम्
वैद्वसेभ्यः
షష్ఠీ
वैद्वसस्य
वैद्वसयोः
वैद्वसानाम्
సప్తమీ
वैद्वसे
वैद्वसयोः
वैद्वसेषु


ఇతరులు