वैद्वन শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वैद्वनः
वैद्वनौ
वैद्वनाः
সম্বোধন
वैद्वन
वैद्वनौ
वैद्वनाः
দ্বিতীয়া
वैद्वनम्
वैद्वनौ
वैद्वनान्
তৃতীয়া
वैद्वनेन
वैद्वनाभ्याम्
वैद्वनैः
চতুর্থী
वैद्वनाय
वैद्वनाभ्याम्
वैद्वनेभ्यः
পঞ্চমী
वैद्वनात् / वैद्वनाद्
वैद्वनाभ्याम्
वैद्वनेभ्यः
ষষ্ঠী
वैद्वनस्य
वैद्वनयोः
वैद्वनानाम्
সপ্তমী
वैद्वने
वैद्वनयोः
वैद्वनेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वैद्वनः
वैद्वनौ
वैद्वनाः
সম্বোধন
वैद्वन
वैद्वनौ
वैद्वनाः
দ্বিতীয়া
वैद्वनम्
वैद्वनौ
वैद्वनान्
তৃতীয়া
वैद्वनेन
वैद्वनाभ्याम्
वैद्वनैः
চতুর্থী
वैद्वनाय
वैद्वनाभ्याम्
वैद्वनेभ्यः
পঞ্চমী
वैद्वनात् / वैद्वनाद्
वैद्वनाभ्याम्
वैद्वनेभ्यः
ষষ্ঠী
वैद्वनस्य
वैद्वनयोः
वैद्वनानाम्
সপ্তমী
वैद्वने
वैद्वनयोः
वैद्वनेषु


অন্যান্য