वैद्यी శబ్ద రూపాలు

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैद्यी
वैद्य्यौ
वैद्यः / वैद्य्यः
సంబోధన
वैद्यि
वैद्य्यौ
वैद्यः / वैद्य्यः
ద్వితీయా
वैद्यीम्
वैद्य्यौ
वैद्यीः
తృతీయా
वैद्य्या
वैद्यीभ्याम्
वैद्यीभिः
చతుర్థీ
वैद्य्यै
वैद्यीभ्याम्
वैद्यीभ्यः
పంచమీ
वैद्याः / वैद्य्याः
वैद्यीभ्याम्
वैद्यीभ्यः
షష్ఠీ
वैद्याः / वैद्य्याः
वैद्योः / वैद्य्योः
वैद्यीनाम्
సప్తమీ
वैद्याम् / वैद्य्याम्
वैद्योः / वैद्य्योः
वैद्यीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैद्यी
वैद्य्यौ
वैद्यः / वैद्य्यः
సంబోధన
वैद्यि
वैद्य्यौ
वैद्यः / वैद्य्यः
ద్వితీయా
वैद्यीम्
वैद्य्यौ
वैद्यीः
తృతీయా
वैद्य्या
वैद्यीभ्याम्
वैद्यीभिः
చతుర్థీ
वैद्य्यै
वैद्यीभ्याम्
वैद्यीभ्यः
పంచమీ
वैद्याः / वैद्य्याः
वैद्यीभ्याम्
वैद्यीभ्यः
షష్ఠీ
वैद्याः / वैद्य्याः
वैद्योः / वैद्य्योः
वैद्यीनाम्
సప్తమీ
वैद्याम् / वैद्य्याम्
वैद्योः / वैद्य्योः
वैद्यीषु


ఇతరులు