वैद्यी শব্দ রূপ
(স্ত্রীলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वैद्यी
वैद्य्यौ
वैद्यः / वैद्य्यः
সম্বোধন
वैद्यि
वैद्य्यौ
वैद्यः / वैद्य्यः
দ্বিতীয়া
वैद्यीम्
वैद्य्यौ
वैद्यीः
তৃতীয়া
वैद्य्या
वैद्यीभ्याम्
वैद्यीभिः
চতুর্থী
वैद्य्यै
वैद्यीभ्याम्
वैद्यीभ्यः
পঞ্চমী
वैद्याः / वैद्य्याः
वैद्यीभ्याम्
वैद्यीभ्यः
ষষ্ঠী
वैद्याः / वैद्य्याः
वैद्योः / वैद्य्योः
वैद्यीनाम्
সপ্তমী
वैद्याम् / वैद्य्याम्
वैद्योः / वैद्य्योः
वैद्यीषु
এক
দ্বিবচন
বহু.
প্রথমা
वैद्यी
वैद्य्यौ
वैद्यः / वैद्य्यः
সম্বোধন
वैद्यि
वैद्य्यौ
वैद्यः / वैद्य्यः
দ্বিতীয়া
वैद्यीम्
वैद्य्यौ
वैद्यीः
তৃতীয়া
वैद्य्या
वैद्यीभ्याम्
वैद्यीभिः
চতুর্থী
वैद्य्यै
वैद्यीभ्याम्
वैद्यीभ्यः
পঞ্চমী
वैद्याः / वैद्य्याः
वैद्यीभ्याम्
वैद्यीभ्यः
ষষ্ঠী
वैद्याः / वैद्य्याः
वैद्योः / वैद्य्योः
वैद्यीनाम्
সপ্তমী
वैद्याम् / वैद्य्याम्
वैद्योः / वैद्य्योः
वैद्यीषु
অন্যান্য