वैद्या శబ్ద రూపాలు

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैद्या
वैद्ये
वैद्याः
సంబోధన
वैद्ये
वैद्ये
वैद्याः
ద్వితీయా
वैद्याम्
वैद्ये
वैद्याः
తృతీయా
वैद्यया
वैद्याभ्याम्
वैद्याभिः
చతుర్థీ
वैद्यायै
वैद्याभ्याम्
वैद्याभ्यः
పంచమీ
वैद्यायाः
वैद्याभ्याम्
वैद्याभ्यः
షష్ఠీ
वैद्यायाः
वैद्ययोः
वैद्यानाम्
సప్తమీ
वैद्यायाम्
वैद्ययोः
वैद्यासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैद्या
वैद्ये
वैद्याः
సంబోధన
वैद्ये
वैद्ये
वैद्याः
ద్వితీయా
वैद्याम्
वैद्ये
वैद्याः
తృతీయా
वैद्यया
वैद्याभ्याम्
वैद्याभिः
చతుర్థీ
वैद्यायै
वैद्याभ्याम्
वैद्याभ्यः
పంచమీ
वैद्यायाः
वैद्याभ्याम्
वैद्याभ्यः
షష్ఠీ
वैद्यायाः
वैद्ययोः
वैद्यानाम्
సప్తమీ
वैद्यायाम्
वैद्ययोः
वैद्यासु


ఇతరులు