वैद्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैद्यः
वैद्यौ
वैद्याः
సంబోధన
वैद्य
वैद्यौ
वैद्याः
ద్వితీయా
वैद्यम्
वैद्यौ
वैद्यान्
తృతీయా
वैद्येन
वैद्याभ्याम्
वैद्यैः
చతుర్థీ
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
పంచమీ
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
షష్ఠీ
वैद्यस्य
वैद्ययोः
वैद्यानाम्
సప్తమీ
वैद्ये
वैद्ययोः
वैद्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैद्यः
वैद्यौ
वैद्याः
సంబోధన
वैद्य
वैद्यौ
वैद्याः
ద్వితీయా
वैद्यम्
वैद्यौ
वैद्यान्
తృతీయా
वैद्येन
वैद्याभ्याम्
वैद्यैः
చతుర్థీ
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
పంచమీ
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
షష్ఠీ
वैद्यस्य
वैद्ययोः
वैद्यानाम्
సప్తమీ
वैद्ये
वैद्ययोः
वैद्येषु
ఇతరులు