वैद्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वैद्यः
वैद्यौ
वैद्याः
সম্বোধন
वैद्य
वैद्यौ
वैद्याः
দ্বিতীয়া
वैद्यम्
वैद्यौ
वैद्यान्
তৃতীয়া
वैद्येन
वैद्याभ्याम्
वैद्यैः
চতুর্থী
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
পঞ্চমী
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
ষষ্ঠী
वैद्यस्य
वैद्ययोः
वैद्यानाम्
সপ্তমী
वैद्ये
वैद्ययोः
वैद्येषु
এক
দ্বিবচন
বহু.
প্রথমা
वैद्यः
वैद्यौ
वैद्याः
সম্বোধন
वैद्य
वैद्यौ
वैद्याः
দ্বিতীয়া
वैद्यम्
वैद्यौ
वैद्यान्
তৃতীয়া
वैद्येन
वैद्याभ्याम्
वैद्यैः
চতুর্থী
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
পঞ্চমী
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
ষষ্ঠী
वैद्यस्य
वैद्ययोः
वैद्यानाम्
সপ্তমী
वैद्ये
वैद्ययोः
वैद्येषु
অন্যান্য