वैदेही শব্দ রূপ
(স্ত্রীলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वैदेही
वैदेह्यौ
वैदेह्यः
সম্বোধন
वैदेहि
वैदेह्यौ
वैदेह्यः
দ্বিতীয়া
वैदेहीम्
वैदेह्यौ
वैदेहीः
তৃতীয়া
वैदेह्या
वैदेहीभ्याम्
वैदेहीभिः
চতুর্থী
वैदेह्यै
वैदेहीभ्याम्
वैदेहीभ्यः
পঞ্চমী
वैदेह्याः
वैदेहीभ्याम्
वैदेहीभ्यः
ষষ্ঠী
वैदेह्याः
वैदेह्योः
वैदेहीनाम्
সপ্তমী
वैदेह्याम्
वैदेह्योः
वैदेहीषु
এক
দ্বিবচন
বহু.
প্রথমা
वैदेही
वैदेह्यौ
वैदेह्यः
সম্বোধন
वैदेहि
वैदेह्यौ
वैदेह्यः
দ্বিতীয়া
वैदेहीम्
वैदेह्यौ
वैदेहीः
তৃতীয়া
वैदेह्या
वैदेहीभ्याम्
वैदेहीभिः
চতুর্থী
वैदेह्यै
वैदेहीभ्याम्
वैदेहीभ्यः
পঞ্চমী
वैदेह्याः
वैदेहीभ्याम्
वैदेहीभ्यः
ষষ্ঠী
वैदेह्याः
वैदेह्योः
वैदेहीनाम्
সপ্তমী
वैदेह्याम्
वैदेह्योः
वैदेहीषु
অন্যান্য