वैदथिन શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैदथिनम्
वैदथिने
वैदथिनानि
સંબોધન
वैदथिन
वैदथिने
वैदथिनानि
દ્વિતીયા
वैदथिनम्
वैदथिने
वैदथिनानि
તૃતીયા
वैदथिनेन
वैदथिनाभ्याम्
वैदथिनैः
ચતુર્થી
वैदथिनाय
वैदथिनाभ्याम्
वैदथिनेभ्यः
પંચમી
वैदथिनात् / वैदथिनाद्
वैदथिनाभ्याम्
वैदथिनेभ्यः
ષષ્ઠી
वैदथिनस्य
वैदथिनयोः
वैदथिनानाम्
સપ્તમી
वैदथिने
वैदथिनयोः
वैदथिनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैदथिनम्
वैदथिने
वैदथिनानि
સંબોધન
वैदथिन
वैदथिने
वैदथिनानि
દ્વિતીયા
वैदथिनम्
वैदथिने
वैदथिनानि
તૃતીયા
वैदथिनेन
वैदथिनाभ्याम्
वैदथिनैः
ચતુર્થી
वैदथिनाय
वैदथिनाभ्याम्
वैदथिनेभ्यः
પંચમી
वैदथिनात् / वैदथिनाद्
वैदथिनाभ्याम्
वैदथिनेभ्यः
ષષ્ઠી
वैदथिनस्य
वैदथिनयोः
वैदथिनानाम्
સપ્તમી
वैदथिने
वैदथिनयोः
वैदथिनेषु


અન્ય