वैदथिन શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैदथिनः
वैदथिनौ
वैदथिनाः
સંબોધન
वैदथिन
वैदथिनौ
वैदथिनाः
દ્વિતીયા
वैदथिनम्
वैदथिनौ
वैदथिनान्
તૃતીયા
वैदथिनेन
वैदथिनाभ्याम्
वैदथिनैः
ચતુર્થી
वैदथिनाय
वैदथिनाभ्याम्
वैदथिनेभ्यः
પંચમી
वैदथिनात् / वैदथिनाद्
वैदथिनाभ्याम्
वैदथिनेभ्यः
ષષ્ઠી
वैदथिनस्य
वैदथिनयोः
वैदथिनानाम्
સપ્તમી
वैदथिने
वैदथिनयोः
वैदथिनेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैदथिनः
वैदथिनौ
वैदथिनाः
સંબોધન
वैदथिन
वैदथिनौ
वैदथिनाः
દ્વિતીયા
वैदथिनम्
वैदथिनौ
वैदथिनान्
તૃતીયા
वैदथिनेन
वैदथिनाभ्याम्
वैदथिनैः
ચતુર્થી
वैदथिनाय
वैदथिनाभ्याम्
वैदथिनेभ्यः
પંચમી
वैदथिनात् / वैदथिनाद्
वैदथिनाभ्याम्
वैदथिनेभ्यः
ષષ્ઠી
वैदथिनस्य
वैदथिनयोः
वैदथिनानाम्
સપ્તમી
वैदथिने
वैदथिनयोः
वैदथिनेषु
અન્ય