Declension of वैतस्त

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैतस्तः
वैतस्तौ
वैतस्ताः
Vocative
वैतस्त
वैतस्तौ
वैतस्ताः
Accusative
वैतस्तम्
वैतस्तौ
वैतस्तान्
Instrumental
वैतस्तेन
वैतस्ताभ्याम्
वैतस्तैः
Dative
वैतस्ताय
वैतस्ताभ्याम्
वैतस्तेभ्यः
Ablative
वैतस्तात् / वैतस्ताद्
वैतस्ताभ्याम्
वैतस्तेभ्यः
Genitive
वैतस्तस्य
वैतस्तयोः
वैतस्तानाम्
Locative
वैतस्ते
वैतस्तयोः
वैतस्तेषु
 
Sing.
Dual
Plu.
Nomin.
वैतस्तः
वैतस्तौ
वैतस्ताः
Vocative
वैतस्त
वैतस्तौ
वैतस्ताः
Accus.
वैतस्तम्
वैतस्तौ
वैतस्तान्
Instrum.
वैतस्तेन
वैतस्ताभ्याम्
वैतस्तैः
Dative
वैतस्ताय
वैतस्ताभ्याम्
वैतस्तेभ्यः
Ablative
वैतस्तात् / वैतस्ताद्
वैतस्ताभ्याम्
वैतस्तेभ्यः
Genitive
वैतस्तस्य
वैतस्तयोः
वैतस्तानाम्
Locative
वैतस्ते
वैतस्तयोः
वैतस्तेषु