वैतण्डिकी શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैतण्डिकी
वैतण्डिक्यौ
वैतण्डिक्यः
સંબોધન
वैतण्डिकि
वैतण्डिक्यौ
वैतण्डिक्यः
દ્વિતીયા
वैतण्डिकीम्
वैतण्डिक्यौ
वैतण्डिकीः
તૃતીયા
वैतण्डिक्या
वैतण्डिकीभ्याम्
वैतण्डिकीभिः
ચતુર્થી
वैतण्डिक्यै
वैतण्डिकीभ्याम्
वैतण्डिकीभ्यः
પંચમી
वैतण्डिक्याः
वैतण्डिकीभ्याम्
वैतण्डिकीभ्यः
ષષ્ઠી
वैतण्डिक्याः
वैतण्डिक्योः
वैतण्डिकीनाम्
સપ્તમી
वैतण्डिक्याम्
वैतण्डिक्योः
वैतण्डिकीषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैतण्डिकी
वैतण्डिक्यौ
वैतण्डिक्यः
સંબોધન
वैतण्डिकि
वैतण्डिक्यौ
वैतण्डिक्यः
દ્વિતીયા
वैतण्डिकीम्
वैतण्डिक्यौ
वैतण्डिकीः
તૃતીયા
वैतण्डिक्या
वैतण्डिकीभ्याम्
वैतण्डिकीभिः
ચતુર્થી
वैतण्डिक्यै
वैतण्डिकीभ्याम्
वैतण्डिकीभ्यः
પંચમી
वैतण्डिक्याः
वैतण्डिकीभ्याम्
वैतण्डिकीभ्यः
ષષ્ઠી
वैतण्डिक्याः
वैतण्डिक्योः
वैतण्डिकीनाम्
સપ્તમી
वैतण्डिक्याम्
वैतण्डिक्योः
वैतण्डिकीषु
અન્ય