वैतण्डिक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैतण्डिकः
वैतण्डिकौ
वैतण्डिकाः
સંબોધન
वैतण्डिक
वैतण्डिकौ
वैतण्डिकाः
દ્વિતીયા
वैतण्डिकम्
वैतण्डिकौ
वैतण्डिकान्
તૃતીયા
वैतण्डिकेन
वैतण्डिकाभ्याम्
वैतण्डिकैः
ચતુર્થી
वैतण्डिकाय
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
પંચમી
वैतण्डिकात् / वैतण्डिकाद्
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
ષષ્ઠી
वैतण्डिकस्य
वैतण्डिकयोः
वैतण्डिकानाम्
સપ્તમી
वैतण्डिके
वैतण्डिकयोः
वैतण्डिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैतण्डिकः
वैतण्डिकौ
वैतण्डिकाः
સંબોધન
वैतण्डिक
वैतण्डिकौ
वैतण्डिकाः
દ્વિતીયા
वैतण्डिकम्
वैतण्डिकौ
वैतण्डिकान्
તૃતીયા
वैतण्डिकेन
वैतण्डिकाभ्याम्
वैतण्डिकैः
ચતુર્થી
वैतण्डिकाय
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
પંચમી
वैतण्डिकात् / वैतण्डिकाद्
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
ષષ્ઠી
वैतण्डिकस्य
वैतण्डिकयोः
वैतण्डिकानाम्
સપ્તમી
वैतण्डिके
वैतण्डिकयोः
वैतण्डिकेषु


અન્ય