वैतण्डिकी শব্দ রূপ

(স্ত্রীলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वैतण्डिकी
वैतण्डिक्यौ
वैतण्डिक्यः
সম্বোধন
वैतण्डिकि
वैतण्डिक्यौ
वैतण्डिक्यः
দ্বিতীয়া
वैतण्डिकीम्
वैतण्डिक्यौ
वैतण्डिकीः
তৃতীয়া
वैतण्डिक्या
वैतण्डिकीभ्याम्
वैतण्डिकीभिः
চতুর্থী
वैतण्डिक्यै
वैतण्डिकीभ्याम्
वैतण्डिकीभ्यः
পঞ্চমী
वैतण्डिक्याः
वैतण्डिकीभ्याम्
वैतण्डिकीभ्यः
ষষ্ঠী
वैतण्डिक्याः
वैतण्डिक्योः
वैतण्डिकीनाम्
সপ্তমী
वैतण्डिक्याम्
वैतण्डिक्योः
वैतण्डिकीषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वैतण्डिकी
वैतण्डिक्यौ
वैतण्डिक्यः
সম্বোধন
वैतण्डिकि
वैतण्डिक्यौ
वैतण्डिक्यः
দ্বিতীয়া
वैतण्डिकीम्
वैतण्डिक्यौ
वैतण्डिकीः
তৃতীয়া
वैतण्डिक्या
वैतण्डिकीभ्याम्
वैतण्डिकीभिः
চতুর্থী
वैतण्डिक्यै
वैतण्डिकीभ्याम्
वैतण्डिकीभ्यः
পঞ্চমী
वैतण्डिक्याः
वैतण्डिकीभ्याम्
वैतण्डिकीभ्यः
ষষ্ঠী
वैतण्डिक्याः
वैतण्डिक्योः
वैतण्डिकीनाम्
সপ্তমী
वैतण्डिक्याम्
वैतण्डिक्योः
वैतण्डिकीषु


অন্যান্য