वैतण्डिक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वैतण्डिकः
वैतण्डिकौ
वैतण्डिकाः
সম্বোধন
वैतण्डिक
वैतण्डिकौ
वैतण्डिकाः
দ্বিতীয়া
वैतण्डिकम्
वैतण्डिकौ
वैतण्डिकान्
তৃতীয়া
वैतण्डिकेन
वैतण्डिकाभ्याम्
वैतण्डिकैः
চতুর্থী
वैतण्डिकाय
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
পঞ্চমী
वैतण्डिकात् / वैतण्डिकाद्
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
ষষ্ঠী
वैतण्डिकस्य
वैतण्डिकयोः
वैतण्डिकानाम्
সপ্তমী
वैतण्डिके
वैतण्डिकयोः
वैतण्डिकेषु
এক
দ্বিবচন
বহু.
প্রথমা
वैतण्डिकः
वैतण्डिकौ
वैतण्डिकाः
সম্বোধন
वैतण्डिक
वैतण्डिकौ
वैतण्डिकाः
দ্বিতীয়া
वैतण्डिकम्
वैतण्डिकौ
वैतण्डिकान्
তৃতীয়া
वैतण्डिकेन
वैतण्डिकाभ्याम्
वैतण्डिकैः
চতুর্থী
वैतण्डिकाय
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
পঞ্চমী
वैतण्डिकात् / वैतण्डिकाद्
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
ষষ্ঠী
वैतण्डिकस्य
वैतण्डिकयोः
वैतण्डिकानाम्
সপ্তমী
वैतण्डिके
वैतण्डिकयोः
वैतण्डिकेषु
অন্যান্য