Declension of वैतण्डिक
(Masculine)
Singular
Dual
Plural
Nominative
वैतण्डिकः
वैतण्डिकौ
वैतण्डिकाः
Vocative
वैतण्डिक
वैतण्डिकौ
वैतण्डिकाः
Accusative
वैतण्डिकम्
वैतण्डिकौ
वैतण्डिकान्
Instrumental
वैतण्डिकेन
वैतण्डिकाभ्याम्
वैतण्डिकैः
Dative
वैतण्डिकाय
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
Ablative
वैतण्डिकात् / वैतण्डिकाद्
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
Genitive
वैतण्डिकस्य
वैतण्डिकयोः
वैतण्डिकानाम्
Locative
वैतण्डिके
वैतण्डिकयोः
वैतण्डिकेषु
Sing.
Dual
Plu.
Nomin.
वैतण्डिकः
वैतण्डिकौ
वैतण्डिकाः
Vocative
वैतण्डिक
वैतण्डिकौ
वैतण्डिकाः
Accus.
वैतण्डिकम्
वैतण्डिकौ
वैतण्डिकान्
Instrum.
वैतण्डिकेन
वैतण्डिकाभ्याम्
वैतण्डिकैः
Dative
वैतण्डिकाय
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
Ablative
वैतण्डिकात् / वैतण्डिकाद्
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
Genitive
वैतण्डिकस्य
वैतण्डिकयोः
वैतण्डिकानाम्
Locative
वैतण्डिके
वैतण्डिकयोः
वैतण्डिकेषु
Others