Declension of वैज्ञानिक
(Neuter)
Singular
Dual
Plural
Nominative
वैज्ञानिकम्
वैज्ञानिके
वैज्ञानिकानि
Vocative
वैज्ञानिक
वैज्ञानिके
वैज्ञानिकानि
Accusative
वैज्ञानिकम्
वैज्ञानिके
वैज्ञानिकानि
Instrumental
वैज्ञानिकेन
वैज्ञानिकाभ्याम्
वैज्ञानिकैः
Dative
वैज्ञानिकाय
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
Ablative
वैज्ञानिकात् / वैज्ञानिकाद्
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
Genitive
वैज्ञानिकस्य
वैज्ञानिकयोः
वैज्ञानिकानाम्
Locative
वैज्ञानिके
वैज्ञानिकयोः
वैज्ञानिकेषु
Sing.
Dual
Plu.
Nomin.
वैज्ञानिकम्
वैज्ञानिके
वैज्ञानिकानि
Vocative
वैज्ञानिक
वैज्ञानिके
वैज्ञानिकानि
Accus.
वैज्ञानिकम्
वैज्ञानिके
वैज्ञानिकानि
Instrum.
वैज्ञानिकेन
वैज्ञानिकाभ्याम्
वैज्ञानिकैः
Dative
वैज्ञानिकाय
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
Ablative
वैज्ञानिकात् / वैज्ञानिकाद्
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
Genitive
वैज्ञानिकस्य
वैज्ञानिकयोः
वैज्ञानिकानाम्
Locative
वैज्ञानिके
वैज्ञानिकयोः
वैज्ञानिकेषु
Others