Declension of वैजीया

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
वैजीया
वैजीये
वैजीयाः
Vocative
वैजीये
वैजीये
वैजीयाः
Accusative
वैजीयाम्
वैजीये
वैजीयाः
Instrumental
वैजीयया
वैजीयाभ्याम्
वैजीयाभिः
Dative
वैजीयायै
वैजीयाभ्याम्
वैजीयाभ्यः
Ablative
वैजीयायाः
वैजीयाभ्याम्
वैजीयाभ्यः
Genitive
वैजीयायाः
वैजीययोः
वैजीयानाम्
Locative
वैजीयायाम्
वैजीययोः
वैजीयासु
 
Sing.
Dual
Plu.
Nomin.
वैजीया
वैजीये
वैजीयाः
Vocative
वैजीये
वैजीये
वैजीयाः
Accus.
वैजीयाम्
वैजीये
वैजीयाः
Instrum.
वैजीयया
वैजीयाभ्याम्
वैजीयाभिः
Dative
वैजीयायै
वैजीयाभ्याम्
वैजीयाभ्यः
Ablative
वैजीयायाः
वैजीयाभ्याम्
वैजीयाभ्यः
Genitive
वैजीयायाः
वैजीययोः
वैजीयानाम्
Locative
वैजीयायाम्
वैजीययोः
वैजीयासु


Others