वैजीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैजीयः
वैजीयौ
वैजीयाः
సంబోధన
वैजीय
वैजीयौ
वैजीयाः
ద్వితీయా
वैजीयम्
वैजीयौ
वैजीयान्
తృతీయా
वैजीयेन
वैजीयाभ्याम्
वैजीयैः
చతుర్థీ
वैजीयाय
वैजीयाभ्याम्
वैजीयेभ्यः
పంచమీ
वैजीयात् / वैजीयाद्
वैजीयाभ्याम्
वैजीयेभ्यः
షష్ఠీ
वैजीयस्य
वैजीययोः
वैजीयानाम्
సప్తమీ
वैजीये
वैजीययोः
वैजीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैजीयः
वैजीयौ
वैजीयाः
సంబోధన
वैजीय
वैजीयौ
वैजीयाः
ద్వితీయా
वैजीयम्
वैजीयौ
वैजीयान्
తృతీయా
वैजीयेन
वैजीयाभ्याम्
वैजीयैः
చతుర్థీ
वैजीयाय
वैजीयाभ्याम्
वैजीयेभ्यः
పంచమీ
वैजीयात् / वैजीयाद्
वैजीयाभ्याम्
वैजीयेभ्यः
షష్ఠీ
वैजीयस्य
वैजीययोः
वैजीयानाम्
సప్తమీ
वैजीये
वैजीययोः
वैजीयेषु


ఇతరులు