Declension of वैजीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
वैजीयः
वैजीयौ
वैजीयाः
Vocative
वैजीय
वैजीयौ
वैजीयाः
Accusative
वैजीयम्
वैजीयौ
वैजीयान्
Instrumental
वैजीयेन
वैजीयाभ्याम्
वैजीयैः
Dative
वैजीयाय
वैजीयाभ्याम्
वैजीयेभ्यः
Ablative
वैजीयात् / वैजीयाद्
वैजीयाभ्याम्
वैजीयेभ्यः
Genitive
वैजीयस्य
वैजीययोः
वैजीयानाम्
Locative
वैजीये
वैजीययोः
वैजीयेषु
 
Sing.
Dual
Plu.
Nomin.
वैजीयः
वैजीयौ
वैजीयाः
Vocative
वैजीय
वैजीयौ
वैजीयाः
Accus.
वैजीयम्
वैजीयौ
वैजीयान्
Instrum.
वैजीयेन
वैजीयाभ्याम्
वैजीयैः
Dative
वैजीयाय
वैजीयाभ्याम्
वैजीयेभ्यः
Ablative
वैजीयात् / वैजीयाद्
वैजीयाभ्याम्
वैजीयेभ्यः
Genitive
वैजीयस्य
वैजीययोः
वैजीयानाम्
Locative
वैजीये
वैजीययोः
वैजीयेषु


Others