वैकर्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैकर्यः
वैकर्यौ
वैकर्याः
సంబోధన
वैकर्य
वैकर्यौ
वैकर्याः
ద్వితీయా
वैकर्यम्
वैकर्यौ
वैकर्यान्
తృతీయా
वैकर्येण
वैकर्याभ्याम्
वैकर्यैः
చతుర్థీ
वैकर्याय
वैकर्याभ्याम्
वैकर्येभ्यः
పంచమీ
वैकर्यात् / वैकर्याद्
वैकर्याभ्याम्
वैकर्येभ्यः
షష్ఠీ
वैकर्यस्य
वैकर्ययोः
वैकर्याणाम्
సప్తమీ
वैकर्ये
वैकर्ययोः
वैकर्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैकर्यः
वैकर्यौ
वैकर्याः
సంబోధన
वैकर्य
वैकर्यौ
वैकर्याः
ద్వితీయా
वैकर्यम्
वैकर्यौ
वैकर्यान्
తృతీయా
वैकर्येण
वैकर्याभ्याम्
वैकर्यैः
చతుర్థీ
वैकर्याय
वैकर्याभ्याम्
वैकर्येभ्यः
పంచమీ
वैकर्यात् / वैकर्याद्
वैकर्याभ्याम्
वैकर्येभ्यः
షష్ఠీ
वैकर्यस्य
वैकर्ययोः
वैकर्याणाम्
సప్తమీ
वैकर्ये
वैकर्ययोः
वैकर्येषु