Declension of वैकर्णेय
(Masculine)
Singular
Dual
Plural
Nominative
वैकर्णेयः
वैकर्णेयौ
वैकर्णेयाः
Vocative
वैकर्णेय
वैकर्णेयौ
वैकर्णेयाः
Accusative
वैकर्णेयम्
वैकर्णेयौ
वैकर्णेयान्
Instrumental
वैकर्णेयेन
वैकर्णेयाभ्याम्
वैकर्णेयैः
Dative
वैकर्णेयाय
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
Ablative
वैकर्णेयात् / वैकर्णेयाद्
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
Genitive
वैकर्णेयस्य
वैकर्णेययोः
वैकर्णेयानाम्
Locative
वैकर्णेये
वैकर्णेययोः
वैकर्णेयेषु
Sing.
Dual
Plu.
Nomin.
वैकर्णेयः
वैकर्णेयौ
वैकर्णेयाः
Vocative
वैकर्णेय
वैकर्णेयौ
वैकर्णेयाः
Accus.
वैकर्णेयम्
वैकर्णेयौ
वैकर्णेयान्
Instrum.
वैकर्णेयेन
वैकर्णेयाभ्याम्
वैकर्णेयैः
Dative
वैकर्णेयाय
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
Ablative
वैकर्णेयात् / वैकर्णेयाद्
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
Genitive
वैकर्णेयस्य
वैकर्णेययोः
वैकर्णेयानाम्
Locative
वैकर्णेये
वैकर्णेययोः
वैकर्णेयेषु