वैकर्ण శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैकर्णः
वैकर्णौ
वैकर्णाः
సంబోధన
वैकर्ण
वैकर्णौ
वैकर्णाः
ద్వితీయా
वैकर्णम्
वैकर्णौ
वैकर्णान्
తృతీయా
वैकर्णेन
वैकर्णाभ्याम्
वैकर्णैः
చతుర్థీ
वैकर्णाय
वैकर्णाभ्याम्
वैकर्णेभ्यः
పంచమీ
वैकर्णात् / वैकर्णाद्
वैकर्णाभ्याम्
वैकर्णेभ्यः
షష్ఠీ
वैकर्णस्य
वैकर्णयोः
वैकर्णानाम्
సప్తమీ
वैकर्णे
वैकर्णयोः
वैकर्णेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैकर्णः
वैकर्णौ
वैकर्णाः
సంబోధన
वैकर्ण
वैकर्णौ
वैकर्णाः
ద్వితీయా
वैकर्णम्
वैकर्णौ
वैकर्णान्
తృతీయా
वैकर्णेन
वैकर्णाभ्याम्
वैकर्णैः
చతుర్థీ
वैकर्णाय
वैकर्णाभ्याम्
वैकर्णेभ्यः
పంచమీ
वैकर्णात् / वैकर्णाद्
वैकर्णाभ्याम्
वैकर्णेभ्यः
షష్ఠీ
वैकर्णस्य
वैकर्णयोः
वैकर्णानाम्
సప్తమీ
वैकर्णे
वैकर्णयोः
वैकर्णेषु