वैकथिक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैकथिकः
वैकथिकौ
वैकथिकाः
సంబోధన
वैकथिक
वैकथिकौ
वैकथिकाः
ద్వితీయా
वैकथिकम्
वैकथिकौ
वैकथिकान्
తృతీయా
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
చతుర్థీ
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
పంచమీ
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
షష్ఠీ
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
సప్తమీ
वैकथिके
वैकथिकयोः
वैकथिकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैकथिकः
वैकथिकौ
वैकथिकाः
సంబోధన
वैकथिक
वैकथिकौ
वैकथिकाः
ద్వితీయా
वैकथिकम्
वैकथिकौ
वैकथिकान्
తృతీయా
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
చతుర్థీ
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
పంచమీ
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
షష్ఠీ
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
సప్తమీ
वैकथिके
वैकथिकयोः
वैकथिकेषु
ఇతరులు