वैकथिक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वैकथिकः
वैकथिकौ
वैकथिकाः
সম্বোধন
वैकथिक
वैकथिकौ
वैकथिकाः
দ্বিতীয়া
वैकथिकम्
वैकथिकौ
वैकथिकान्
তৃতীয়া
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
চতুর্থী
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
পঞ্চমী
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
ষষ্ঠী
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
সপ্তমী
वैकथिके
वैकथिकयोः
वैकथिकेषु
এক
দ্বিবচন
বহু.
প্রথমা
वैकथिकः
वैकथिकौ
वैकथिकाः
সম্বোধন
वैकथिक
वैकथिकौ
वैकथिकाः
দ্বিতীয়া
वैकथिकम्
वैकथिकौ
वैकथिकान्
তৃতীয়া
वैकथिकेन
वैकथिकाभ्याम्
वैकथिकैः
চতুর্থী
वैकथिकाय
वैकथिकाभ्याम्
वैकथिकेभ्यः
পঞ্চমী
वैकथिकात् / वैकथिकाद्
वैकथिकाभ्याम्
वैकथिकेभ्यः
ষষ্ঠী
वैकथिकस्य
वैकथिकयोः
वैकथिकानाम्
সপ্তমী
वैकथिके
वैकथिकयोः
वैकथिकेषु
অন্যান্য