वैकङ्कत শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वैकङ्कतः
वैकङ्कतौ
वैकङ्कताः
সম্বোধন
वैकङ्कत
वैकङ्कतौ
वैकङ्कताः
দ্বিতীয়া
वैकङ्कतम्
वैकङ्कतौ
वैकङ्कतान्
তৃতীয়া
वैकङ्कतेन
वैकङ्कताभ्याम्
वैकङ्कतैः
চতুর্থী
वैकङ्कताय
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
পঞ্চমী
वैकङ्कतात् / वैकङ्कताद्
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
ষষ্ঠী
वैकङ्कतस्य
वैकङ्कतयोः
वैकङ्कतानाम्
সপ্তমী
वैकङ्कते
वैकङ्कतयोः
वैकङ्कतेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वैकङ्कतः
वैकङ्कतौ
वैकङ्कताः
সম্বোধন
वैकङ्कत
वैकङ्कतौ
वैकङ्कताः
দ্বিতীয়া
वैकङ्कतम्
वैकङ्कतौ
वैकङ्कतान्
তৃতীয়া
वैकङ्कतेन
वैकङ्कताभ्याम्
वैकङ्कतैः
চতুর্থী
वैकङ्कताय
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
পঞ্চমী
वैकङ्कतात् / वैकङ्कताद्
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
ষষ্ঠী
वैकङ्कतस्य
वैकङ्कतयोः
वैकङ्कतानाम्
সপ্তমী
वैकङ्कते
वैकङ्कतयोः
वैकङ्कतेषु


অন্যান্য