वैकंसेय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैकंसेयः
वैकंसेयौ
वैकंसेयाः
సంబోధన
वैकंसेय
वैकंसेयौ
वैकंसेयाः
ద్వితీయా
वैकंसेयम्
वैकंसेयौ
वैकंसेयान्
తృతీయా
वैकंसेयेन
वैकंसेयाभ्याम्
वैकंसेयैः
చతుర్థీ
वैकंसेयाय
वैकंसेयाभ्याम्
वैकंसेयेभ्यः
పంచమీ
वैकंसेयात् / वैकंसेयाद्
वैकंसेयाभ्याम्
वैकंसेयेभ्यः
షష్ఠీ
वैकंसेयस्य
वैकंसेययोः
वैकंसेयानाम्
సప్తమీ
वैकंसेये
वैकंसेययोः
वैकंसेयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैकंसेयः
वैकंसेयौ
वैकंसेयाः
సంబోధన
वैकंसेय
वैकंसेयौ
वैकंसेयाः
ద్వితీయా
वैकंसेयम्
वैकंसेयौ
वैकंसेयान्
తృతీయా
वैकंसेयेन
वैकंसेयाभ्याम्
वैकंसेयैः
చతుర్థీ
वैकंसेयाय
वैकंसेयाभ्याम्
वैकंसेयेभ्यः
పంచమీ
वैकंसेयात् / वैकंसेयाद्
वैकंसेयाभ्याम्
वैकंसेयेभ्यः
షష్ఠీ
वैकंसेयस्य
वैकंसेययोः
वैकंसेयानाम्
సప్తమీ
वैकंसेये
वैकंसेययोः
वैकंसेयेषु