वैंशतिकी ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैंशतिकी
वैंशतिक्यौ
वैंशतिक्यः
സംബോധന
वैंशतिकि
वैंशतिक्यौ
वैंशतिक्यः
ദ്വിതീയാ
वैंशतिकीम्
वैंशतिक्यौ
वैंशतिकीः
തൃതീയാ
वैंशतिक्या
वैंशतिकीभ्याम्
वैंशतिकीभिः
ചതുർഥീ
वैंशतिक्यै
वैंशतिकीभ्याम्
वैंशतिकीभ्यः
പഞ്ചമീ
वैंशतिक्याः
वैंशतिकीभ्याम्
वैंशतिकीभ्यः
ഷഷ്ഠീ
वैंशतिक्याः
वैंशतिक्योः
वैंशतिकीनाम्
സപ്തമീ
वैंशतिक्याम्
वैंशतिक्योः
वैंशतिकीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैंशतिकी
वैंशतिक्यौ
वैंशतिक्यः
സംബോധന
वैंशतिकि
वैंशतिक्यौ
वैंशतिक्यः
ദ്വിതീയാ
वैंशतिकीम्
वैंशतिक्यौ
वैंशतिकीः
തൃതീയാ
वैंशतिक्या
वैंशतिकीभ्याम्
वैंशतिकीभिः
ചതുർഥീ
वैंशतिक्यै
वैंशतिकीभ्याम्
वैंशतिकीभ्यः
പഞ്ചമീ
वैंशतिक्याः
वैंशतिकीभ्याम्
वैंशतिकीभ्यः
ഷഷ്ഠീ
वैंशतिक्याः
वैंशतिक्योः
वैंशतिकीनाम्
സപ്തമീ
वैंशतिक्याम्
वैंशतिक्योः
वैंशतिकीषु


മറ്റുള്ളവ