वैंशतिक ശബ്ദ രൂപ്

(ന്യൂറ്റർ)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैंशतिकम्
वैंशतिके
वैंशतिकानि
സംബോധന
वैंशतिक
वैंशतिके
वैंशतिकानि
ദ്വിതീയാ
वैंशतिकम्
वैंशतिके
वैंशतिकानि
തൃതീയാ
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
ചതുർഥീ
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
പഞ്ചമീ
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ഷഷ്ഠീ
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
സപ്തമീ
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैंशतिकम्
वैंशतिके
वैंशतिकानि
സംബോധന
वैंशतिक
वैंशतिके
वैंशतिकानि
ദ്വിതീയാ
वैंशतिकम्
वैंशतिके
वैंशतिकानि
തൃതീയാ
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
ചതുർഥീ
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
പഞ്ചമീ
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ഷഷ്ഠീ
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
സപ്തമീ
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु


മറ്റുള്ളവ