वैंशतिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
സംബോധന
वैंशतिक
वैंशतिकौ
वैंशतिकाः
ദ്വിതീയാ
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
തൃതീയാ
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
ചതുർഥീ
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
പഞ്ചമീ
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ഷഷ്ഠീ
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
സപ്തമീ
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
സംബോധന
वैंशतिक
वैंशतिकौ
वैंशतिकाः
ദ്വിതീയാ
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
തൃതീയാ
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
ചതുർഥീ
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
പഞ്ചമീ
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ഷഷ്ഠീ
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
സപ്തമീ
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु


മറ്റുള്ളവ