वैंशतिक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
সম্বোধন
वैंशतिक
वैंशतिकौ
वैंशतिकाः
দ্বিতীয়া
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
তৃতীয়া
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
চতুর্থী
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
পঞ্চমী
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ষষ্ঠী
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
সপ্তমী
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
এক
দ্বিবচন
বহু.
প্রথমা
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
সম্বোধন
वैंशतिक
वैंशतिकौ
वैंशतिकाः
দ্বিতীয়া
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
তৃতীয়া
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
চতুর্থী
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
পঞ্চমী
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ষষ্ঠী
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
সপ্তমী
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
অন্যান্য