वैंशतिक શબ્દ રૂપ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैंशतिकम्
वैंशतिके
वैंशतिकानि
સંબોધન
वैंशतिक
वैंशतिके
वैंशतिकानि
દ્વિતીયા
वैंशतिकम्
वैंशतिके
वैंशतिकानि
તૃતીયા
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
ચતુર્થી
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
પંચમી
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ષષ્ઠી
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
સપ્તમી
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैंशतिकम्
वैंशतिके
वैंशतिकानि
સંબોધન
वैंशतिक
वैंशतिके
वैंशतिकानि
દ્વિતીયા
वैंशतिकम्
वैंशतिके
वैंशतिकानि
તૃતીયા
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
ચતુર્થી
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
પંચમી
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ષષ્ઠી
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
સપ્તમી
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
અન્ય