वैंशतिक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
સંબોધન
वैंशतिक
वैंशतिकौ
वैंशतिकाः
દ્વિતીયા
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
તૃતીયા
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
ચતુર્થી
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
પંચમી
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ષષ્ઠી
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
સપ્તમી
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
સંબોધન
वैंशतिक
वैंशतिकौ
वैंशतिकाः
દ્વિતીયા
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
તૃતીયા
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
ચતુર્થી
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
પંચમી
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ષષ્ઠી
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
સપ્તમી
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु


અન્ય