Declension of वेह्ल्य
(Masculine)
Singular
Dual
Plural
Nominative
वेह्ल्यः
वेह्ल्यौ
वेह्ल्याः
Vocative
वेह्ल्य
वेह्ल्यौ
वेह्ल्याः
Accusative
वेह्ल्यम्
वेह्ल्यौ
वेह्ल्यान्
Instrumental
वेह्ल्येन
वेह्ल्याभ्याम्
वेह्ल्यैः
Dative
वेह्ल्याय
वेह्ल्याभ्याम्
वेह्ल्येभ्यः
Ablative
वेह्ल्यात् / वेह्ल्याद्
वेह्ल्याभ्याम्
वेह्ल्येभ्यः
Genitive
वेह्ल्यस्य
वेह्ल्ययोः
वेह्ल्यानाम्
Locative
वेह्ल्ये
वेह्ल्ययोः
वेह्ल्येषु
Sing.
Dual
Plu.
Nomin.
वेह्ल्यः
वेह्ल्यौ
वेह्ल्याः
Vocative
वेह्ल्य
वेह्ल्यौ
वेह्ल्याः
Accus.
वेह्ल्यम्
वेह्ल्यौ
वेह्ल्यान्
Instrum.
वेह्ल्येन
वेह्ल्याभ्याम्
वेह्ल्यैः
Dative
वेह्ल्याय
वेह्ल्याभ्याम्
वेह्ल्येभ्यः
Ablative
वेह्ल्यात् / वेह्ल्याद्
वेह्ल्याभ्याम्
वेह्ल्येभ्यः
Genitive
वेह्ल्यस्य
वेह्ल्ययोः
वेह्ल्यानाम्
Locative
वेह्ल्ये
वेह्ल्ययोः
वेह्ल्येषु
Others