Declension of वेह्लितव्य
(Masculine)
Singular
Dual
Plural
Nominative
वेह्लितव्यः
वेह्लितव्यौ
वेह्लितव्याः
Vocative
वेह्लितव्य
वेह्लितव्यौ
वेह्लितव्याः
Accusative
वेह्लितव्यम्
वेह्लितव्यौ
वेह्लितव्यान्
Instrumental
वेह्लितव्येन
वेह्लितव्याभ्याम्
वेह्लितव्यैः
Dative
वेह्लितव्याय
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
Ablative
वेह्लितव्यात् / वेह्लितव्याद्
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
Genitive
वेह्लितव्यस्य
वेह्लितव्ययोः
वेह्लितव्यानाम्
Locative
वेह्लितव्ये
वेह्लितव्ययोः
वेह्लितव्येषु
Sing.
Dual
Plu.
Nomin.
वेह्लितव्यः
वेह्लितव्यौ
वेह्लितव्याः
Vocative
वेह्लितव्य
वेह्लितव्यौ
वेह्लितव्याः
Accus.
वेह्लितव्यम्
वेह्लितव्यौ
वेह्लितव्यान्
Instrum.
वेह्लितव्येन
वेह्लितव्याभ्याम्
वेह्लितव्यैः
Dative
वेह्लितव्याय
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
Ablative
वेह्लितव्यात् / वेह्लितव्याद्
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
Genitive
वेह्लितव्यस्य
वेह्लितव्ययोः
वेह्लितव्यानाम्
Locative
वेह्लितव्ये
वेह्लितव्ययोः
वेह्लितव्येषु
Others