Declension of वेह्लनीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेह्लनीयः
वेह्लनीयौ
वेह्लनीयाः
Vocative
वेह्लनीय
वेह्लनीयौ
वेह्लनीयाः
Accusative
वेह्लनीयम्
वेह्लनीयौ
वेह्लनीयान्
Instrumental
वेह्लनीयेन
वेह्लनीयाभ्याम्
वेह्लनीयैः
Dative
वेह्लनीयाय
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
Ablative
वेह्लनीयात् / वेह्लनीयाद्
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
Genitive
वेह्लनीयस्य
वेह्लनीययोः
वेह्लनीयानाम्
Locative
वेह्लनीये
वेह्लनीययोः
वेह्लनीयेषु
 
Sing.
Dual
Plu.
Nomin.
वेह्लनीयः
वेह्लनीयौ
वेह्लनीयाः
Vocative
वेह्लनीय
वेह्लनीयौ
वेह्लनीयाः
Accus.
वेह्लनीयम्
वेह्लनीयौ
वेह्लनीयान्
Instrum.
वेह्लनीयेन
वेह्लनीयाभ्याम्
वेह्लनीयैः
Dative
वेह्लनीयाय
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
Ablative
वेह्लनीयात् / वेह्लनीयाद्
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
Genitive
वेह्लनीयस्य
वेह्लनीययोः
वेह्लनीयानाम्
Locative
वेह्लनीये
वेह्लनीययोः
वेह्लनीयेषु


Others