वेह्लक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वेह्लकः
वेह्लकौ
वेह्लकाः
সম্বোধন
वेह्लक
वेह्लकौ
वेह्लकाः
দ্বিতীয়া
वेह्लकम्
वेह्लकौ
वेह्लकान्
তৃতীয়া
वेह्लकेन
वेह्लकाभ्याम्
वेह्लकैः
চতুর্থী
वेह्लकाय
वेह्लकाभ्याम्
वेह्लकेभ्यः
পঞ্চমী
वेह्लकात् / वेह्लकाद्
वेह्लकाभ्याम्
वेह्लकेभ्यः
ষষ্ঠী
वेह्लकस्य
वेह्लकयोः
वेह्लकानाम्
সপ্তমী
वेह्लके
वेह्लकयोः
वेह्लकेषु
এক
দ্বিবচন
বহু.
প্রথমা
वेह्लकः
वेह्लकौ
वेह्लकाः
সম্বোধন
वेह्लक
वेह्लकौ
वेह्लकाः
দ্বিতীয়া
वेह्लकम्
वेह्लकौ
वेह्लकान्
তৃতীয়া
वेह्लकेन
वेह्लकाभ्याम्
वेह्लकैः
চতুর্থী
वेह्लकाय
वेह्लकाभ्याम्
वेह्लकेभ्यः
পঞ্চমী
वेह्लकात् / वेह्लकाद्
वेह्लकाभ्याम्
वेह्लकेभ्यः
ষষ্ঠী
वेह्लकस्य
वेह्लकयोः
वेह्लकानाम्
সপ্তমী
वेह्लके
वेह्लकयोः
वेह्लकेषु
অন্যান্য