Declension of वेसितव्या

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
वेसितव्या
वेसितव्ये
वेसितव्याः
Vocative
वेसितव्ये
वेसितव्ये
वेसितव्याः
Accusative
वेसितव्याम्
वेसितव्ये
वेसितव्याः
Instrumental
वेसितव्यया
वेसितव्याभ्याम्
वेसितव्याभिः
Dative
वेसितव्यायै
वेसितव्याभ्याम्
वेसितव्याभ्यः
Ablative
वेसितव्यायाः
वेसितव्याभ्याम्
वेसितव्याभ्यः
Genitive
वेसितव्यायाः
वेसितव्ययोः
वेसितव्यानाम्
Locative
वेसितव्यायाम्
वेसितव्ययोः
वेसितव्यासु
 
Sing.
Dual
Plu.
Nomin.
वेसितव्या
वेसितव्ये
वेसितव्याः
Vocative
वेसितव्ये
वेसितव्ये
वेसितव्याः
Accus.
वेसितव्याम्
वेसितव्ये
वेसितव्याः
Instrum.
वेसितव्यया
वेसितव्याभ्याम्
वेसितव्याभिः
Dative
वेसितव्यायै
वेसितव्याभ्याम्
वेसितव्याभ्यः
Ablative
वेसितव्यायाः
वेसितव्याभ्याम्
वेसितव्याभ्यः
Genitive
वेसितव्यायाः
वेसितव्ययोः
वेसितव्यानाम्
Locative
वेसितव्यायाम्
वेसितव्ययोः
वेसितव्यासु


Others