Declension of वेसनीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेसनीयः
वेसनीयौ
वेसनीयाः
Vocative
वेसनीय
वेसनीयौ
वेसनीयाः
Accusative
वेसनीयम्
वेसनीयौ
वेसनीयान्
Instrumental
वेसनीयेन
वेसनीयाभ्याम्
वेसनीयैः
Dative
वेसनीयाय
वेसनीयाभ्याम्
वेसनीयेभ्यः
Ablative
वेसनीयात् / वेसनीयाद्
वेसनीयाभ्याम्
वेसनीयेभ्यः
Genitive
वेसनीयस्य
वेसनीययोः
वेसनीयानाम्
Locative
वेसनीये
वेसनीययोः
वेसनीयेषु
 
Sing.
Dual
Plu.
Nomin.
वेसनीयः
वेसनीयौ
वेसनीयाः
Vocative
वेसनीय
वेसनीयौ
वेसनीयाः
Accus.
वेसनीयम्
वेसनीयौ
वेसनीयान्
Instrum.
वेसनीयेन
वेसनीयाभ्याम्
वेसनीयैः
Dative
वेसनीयाय
वेसनीयाभ्याम्
वेसनीयेभ्यः
Ablative
वेसनीयात् / वेसनीयाद्
वेसनीयाभ्याम्
वेसनीयेभ्यः
Genitive
वेसनीयस्य
वेसनीययोः
वेसनीयानाम्
Locative
वेसनीये
वेसनीययोः
वेसनीयेषु


Others