वेष्य শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वेष्यः
वेष्यौ
वेष्याः
সম্বোধন
वेष्य
वेष्यौ
वेष्याः
দ্বিতীয়া
वेष्यम्
वेष्यौ
वेष्यान्
তৃতীয়া
वेष्येण
वेष्याभ्याम्
वेष्यैः
চতুর্থী
वेष्याय
वेष्याभ्याम्
वेष्येभ्यः
পঞ্চমী
वेष्यात् / वेष्याद्
वेष्याभ्याम्
वेष्येभ्यः
ষষ্ঠী
वेष्यस्य
वेष्ययोः
वेष्याणाम्
সপ্তমী
वेष्ये
वेष्ययोः
वेष्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वेष्यः
वेष्यौ
वेष्याः
সম্বোধন
वेष्य
वेष्यौ
वेष्याः
দ্বিতীয়া
वेष्यम्
वेष्यौ
वेष्यान्
তৃতীয়া
वेष्येण
वेष्याभ्याम्
वेष्यैः
চতুর্থী
वेष्याय
वेष्याभ्याम्
वेष्येभ्यः
পঞ্চমী
वेष्यात् / वेष्याद्
वेष्याभ्याम्
वेष्येभ्यः
ষষ্ঠী
वेष्यस्य
वेष्ययोः
वेष्याणाम्
সপ্তমী
वेष्ये
वेष्ययोः
वेष्येषु


অন্যান্য